||Guru Stotram Slokas ||

॥ श्री गुरु स्तोत्रम् (गुरु वंदनम्) ॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

श्री गुरु स्तोत्रम् (गुरु वंदनम्)

अखंडमंडलाकारं व्याप्तं येन चराचरम् |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ‖ 1 ‖

अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया |
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ‖ 2 ‖

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः |
गुरुरेव परंब्रह्म तस्मै श्रीगुरवे नमः ‖ 3 ‖

स्थावरं जंगमं व्याप्तं यत्किंचित्सचराचरम् |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ‖ 4 ‖

चिन्मयं व्यापियत्सर्वं त्रैलोक्यं सचराचरम् |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ‖ 5 ‖

त्सर्वश्रुतिशिरोरत्नविराजित पदांबुजः |
वेदांतांबुजसूर्योयः तस्मै श्रीगुरवे नमः ‖ 6 ‖

चैतन्यः शाश्वतःशांतो व्योमातीतो निरंजनः |
बिंदुनाद कलातीतः तस्मै श्रीगुरवे नमः ‖ 7 ‖

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः |
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ‖ 8 ‖

अनेकजन्मसंप्राप्त कर्मबंधविदाहिने |
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ‖ 9 ‖

शोषणं भवसिंधोश्च ज्ञापणं सारसंपदः |
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ‖ 10 ‖

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः |
तत्त्वज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ‖ 11 ‖

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः |
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ‖ 12 ‖

गुरुरादिरनादिश्च गुरुः परमदैवतम् |
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ‖ 13 ‖

त्वमेव माता च पिता त्वमेव
त्वमेव बंधुश्च सखा त्वमेव |
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ‖ 14 ‖

|| Om tat sat ||